B 460-18 Cāndravyākaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 460/18
Title: Cāndravyākaraṇa
Dimensions: 22 x 6.3 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/2591
Remarks:
Reel No. B 460-18 Inventory No. 14732
Title Cāndravyākaraṇa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.0 x 6.3 cm
Folios 56
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2591
Manuscript Features
Fol. 28 is missing.
Excerpts
Beginning
❖ namo maṃjunāthāya ||
prayogam icchatā jñātuṃ jñeyaṃ kārakam āditaḥ |
tad evaṃ ṣaḍvidhaṃ bhedās trayoviṃśatidhā punaḥ ||
tatra paṃcavidhaḥ karttā vyāpyaṃ saptavidhaṃ bhavet |
karaṇaṃ dvividhaṃ caiva, saṃpradānaṃ tridhā mata⟨ḥ⟩[m] |
avadhiś ca dvidhā jñeyas tathādhāraś caturvvidhaḥ |
karoti kārakaṃ sarvvaṃ yathāśakti⟨r⟩ vivakṣayā ||
teṣāṃ karttary avihite<ref name="ftn1">For abhihite</ref>, prathamaiva vidhīyate |
tṛtīyā vāthavā ṣaṣṭhī smṛtānabhihite dvidhā || (fol. 1v1–4)
2
End
pacyamānaudanaḥ | pacyamānaudanau | pacyamānaudanā ity adoṣaḥ || prakriyāprakṛtir ācāryasūryagarbbhasyeti || saṃva ‥ siddhinirdeśādyatyu ‥ m abhavat mama || tenopāyasakalaloko maṃjūddeṣo bhavad iti || (fol. 57r2–4)
Colophon
iti cāṃdravyākaraṇe (saṃ)va ‥ siddhiḥ samāptā || || ○ ||
śubham astu || (fol. 57r5)
Microfilm Details
Reel No. B 460/18
Date of Filming (28-04-1973)
Exposures 59
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 09-11-2009
Bibliography
<references/>