B 460-18 Cāndravyākaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 460/18
Title: Cāndravyākaraṇa
Dimensions: 22 x 6.3 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/2591
Remarks:


Reel No. B 460-18 Inventory No. 14732

Title Cāndravyākaraṇa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 6.3 cm

Folios 56

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2591

Manuscript Features

Fol. 28 is missing.

Excerpts

Beginning

❖ namo maṃjunāthāya ||

prayogam icchatā jñātuṃ jñeyaṃ kārakam āditaḥ |

tad evaṃ ṣaḍvidhaṃ bhedās trayoviṃśatidhā punaḥ ||

tatra paṃcavidhaḥ karttā vyāpyaṃ saptavidhaṃ bhavet |

karaṇaṃ dvividhaṃ caiva, saṃpradānaṃ tridhā mata⟨ḥ⟩[m] |

avadhiś ca dvidhā jñeyas tathādhāraś caturvvidhaḥ |

karoti kārakaṃ sarvvaṃ yathāśakti⟨r⟩ vivakṣayā ||

teṣāṃ karttary avihite<ref name="ftn1">For abhihite</ref>, prathamaiva vidhīyate |

tṛtīyā vāthavā ṣaṣṭhī smṛtānabhihite dvidhā || (fol. 1v1–4)

2

End

pacyamānaudanaḥ | pacyamānaudanau | pacyamānaudanā ity adoṣaḥ || prakriyāprakṛtir ācāryasūryagarbbhasyeti || saṃva ‥ siddhinirdeśādyatyu ‥ m abhavat mama || tenopāyasakalaloko maṃjūddeṣo bhavad iti || (fol. 57r2–4)

Colophon

iti cāṃdravyākaraṇe (saṃ)va ‥ siddhiḥ samāptā ||        || ○ ||

śubham astu || (fol. 57r5)

Microfilm Details

Reel No. B 460/18

Date of Filming (28-04-1973)

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 09-11-2009

Bibliography


<references/>